A 391-6 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 391/6
Title: Raghuvaṃśa
Dimensions: 34.9 x 9.1 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1433
Remarks:
Reel No. A 391-6 Inventory No. 43825
Title Raghuvaṃśamahākāvyam
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, damaged
Size 34.9 x 9.1 cm
Folios (27) 14 correct
Lines per Folio 5–8
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1433
Manuscript Features
available folio nos. : 2,4,16,17,19,23,26,27,28,=9
X.1,3,5,6,7,9,12,=7
Foliation damaged on right margins,
Excerpts
Beginning
vārddhake munivṛttīnāṃ yogenānte tanutyajāṃ |
raghuṇāṃm (!) anvayaṃ vakṣye tanuvāg vibhavopi san |
tad guṇaiḥ karṇam āgatya cāpalāya pratāritaḥ (!) ||
taṃ sāntaḥ (!) śrotum arhanti sad asad vyaktihetavaḥ |
hemnaḥ salakṣatejyāgnau viśuddhiḥ syāmikāpi vā ||
vaivaśvatomanurnnāma mānanīyomaṇīṣiṇāṃ (!) |
āsīn mahībhṭtām ādyaḥ praṇavaschandasām iva || (fol. 2r1–3)
«Sub: Colophon:»
|| iti raghuvaṃśamahākāvye svayaṃvarābhidhāno nāmaḥ paṃcamaḥ sarggaḥ || tra ||
(fol. 26v5)
End
asya praṇeṣu samagraśakter agresarair vājibhir utthitāni |
kurvvanti sāmantaśiromaṇinā prabhāparohāstamayaṃrajāṃsi ||
asau mahākālaniketanasya candrāddhamauler (!) n-nivasan na dūre | (fol. 28v5–6)
Microfilm Details
Reel No. A 391/6
Date of Filming 14-07-72
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks correct folios:14 instead of (27)
Catalogued by JU/MS
Date 22-10-2003
Bibliography