A 391-6 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 391/6
Title: Raghuvaṃśa
Dimensions: 34.9 x 9.1 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1433
Remarks:


Reel No. A 391-6 Inventory No. 43825

Title Raghuvaṃśamahākāvyam

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 34.9 x 9.1 cm

Folios (27) 14 correct

Lines per Folio 5–8

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1433

Manuscript Features

available folio nos. : 2,4,16,17,19,23,26,27,28,=9

X.1,3,5,6,7,9,12,=7

Foliation damaged on right margins,

Excerpts

Beginning

vārddhake munivṛttīnāṃ yogenānte tanutyajāṃ |

raghuṇāṃm (!) anvayaṃ vakṣye tanuvāg vibhavopi san |

tad guṇaiḥ karṇam āgatya cāpalāya pratāritaḥ (!) ||

taṃ sāntaḥ (!) śrotum arhanti sad asad vyaktihetavaḥ |

hemnaḥ salakṣatejyāgnau viśuddhiḥ syāmikāpi vā ||

vaivaśvatomanurnnāma mānanīyomaṇīṣiṇāṃ (!) |

āsīn mahībhṭtām ādyaḥ praṇavaschandasām iva || (fol. 2r1–3)

«Sub: Colophon:»

|| iti raghuvaṃśamahākāvye svayaṃvarābhidhāno nāmaḥ paṃcamaḥ sarggaḥ || tra ||

(fol. 26v5)

End

asya praṇeṣu samagraśakter agresarair vājibhir utthitāni |

kurvvanti sāmantaśiromaṇinā prabhāparohāstamayaṃrajāṃsi ||

asau mahākālaniketanasya candrāddhamauler (!) n-nivasan na dūre | (fol. 28v5–6)

Microfilm Details

Reel No. A 391/6

Date of Filming 14-07-72

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks correct folios:14 instead of (27)

Catalogued by JU/MS

Date 22-10-2003

Bibliography